________________
[२५७
षष्ठः सर्गः । चौरेण कथितो वृत्तान्तः ॥]
तेऽप्यूचुरमुना चन्द्रवत्या रत्नकरण्डिका । जहे तेनैष वध्यत्वान्नीयते वधभूमिकाम् ॥६७९॥ ततः साऽवोचदारक्षानेनं मुञ्चत मुञ्चत । सर्वत्रोत्तरमेतस्य कर्तास्मि किमतः परम् ? ॥६८०॥ इत्युक्तेऽपि तया यावत्ते न मुञ्चन्ति तस्करम् । तावत् साऽच्छोटयद्बन्धास्तस्याम्भश्चुलुकैस्त्रिभिः ॥६८१॥ ते झटित्यत्रुटस्तस्य तत्सतीत्वप्रभावतः । नागराणां ततो जज्ञे हर्षकोलाहलो महान् ॥६८२॥ तमुपश्रुत्य सम्भ्रान्तस्तत्र राजाऽप्युपागमत् । तद्वीक्ष्य कौतुकं भैमी हृष्टोऽप्येवमुवाच सः ॥६८३॥ धर्मः क्षोणीभृतां शिष्टपालनं दुष्टनिग्रहः । मात्स्योन्यायोऽन्यथा वत्से ! भवेद्भुवनघस्मरः ॥६८४।। लोकेभ्यः करमादाता चौरेभ्यस्तानरक्षिता । तदीयैलिप्यते राजा पातकैरिति हि स्मृतिः ॥६८५॥ तन्मोचयसि चेदेनं भविष्यत्यव्यवस्थितिः ।। इत्युक्ता भूभुजा भैमी दयालुरिदमब्रवीत् ॥६८६॥ तात ! दस्युर्विपद्येत यदि दृष्टोऽप्यसौ मया । तदर्हद्धर्मवेदिन्याः केयं मम कृपालुता ? ॥६८७॥ तदाग्रहमिति ज्ञात्वा राजा दस्युममोचयत् । माननीया महासत्यो हन्त भूमीभुजामपि ॥६८८॥ स दस्युस्तत्पदाम्भोजमानम्येति तदाऽवदत् । देवि माताऽसि मे नव्यजन्मदानादतःपरम् ॥६८९॥ इत्युक्त्वा स जगाम स्वं स्थानमानन्दमेदुरः । अभ्येत्य चानमन्नित्यं मातेत्यस्याः क्रमाम्बुजम् ॥६९०॥ पष्टोऽन्यदा स वैदा स्वं स्वरूपमचीकथत् । वसन्तः सार्थवाहोऽस्ति यस्तापसपुरप्रभुः ॥६९१॥
15
20
१. एको महामत्स्योऽन्यं लघुमत्स्यं खादति तं चान्यः, तं चान्य इति मात्स्यो न्यायः ।