________________
षष्ठः सर्गः । दमयन्तीकृतः तापसप्रतिबोधः ॥ ]
एकाकिन्यपि निर्भीका स्मरन्ती चाघमर्षणम् । परमेष्ठिनमस्कारमन्त्रं सा कालमत्यगात् ॥ ५७३ || त्रिभिर्विशेषकम् । सोऽथ सार्थपतिः सार्थे तामपश्यन्नितस्ततः । मा स्म भूत् क्वचिदक्षेममित्यानुपदिकोऽभवत् ॥५७४|| कंदरां तां क्रमादेत्य भैमीं कुशलशालिनीम् । अर्चयन्तीं जिनस्यार्चां स निध्याय दधौ मुदम् ॥५७५॥ नत्वा चोपाविशत्पार्श्वे भीमजाऽपि समाप्य ताम् । देवार्चां स्वागतप्रश्नपूर्वकं तमवार्तयत् ॥५७६॥ सोऽथ पप्रच्छ तां कस्य देवस्यार्चेयमर्च्यते ? । साऽपि शान्तिजिनेशस्य षोडशस्येत्यचीकथत् ॥५७७॥ आकर्ण्यतां तयोर्वाचमन्योन्यालापशालिनीम् । आसन्नाश्रमवास्तव्यास्तत्रायान्ति स्म तापसाः ॥ ५७८ ॥ सार्थेशाय ततो भैमी तेषु सन्निधिवर्त्तिषु । विशुद्धमार्हतं धर्ममहिंसाद्यमुपादिशत् ॥५७९ ॥ सोऽप्युन्मीलन्मनोभावत्रुट्यत्कर्मततिस्ततः । भैमीमेव गुरूकृत्य तं धर्मं प्रत्यपद्यत ॥ ५८० ॥ ऊचे चाहं पुरा नाम्ना वसन्तोऽस्म्यधुना पुनः । सत्यीकृतस्त्वया धर्मतिलकस्यास्य सौरभेः ॥ ५८१ ।। तत्रान्तरे च धाराभिः सगोत्राभिः शरोत्करैः । वर्षितुं कलितोत्कर्षमारेभे स्तनयित्नुभिः ॥५८२॥ ताभिरम्भोदधाराभिराहतास्ते तपस्विनः । वञ्चयामः पयः क्वैतदित्यभूवन् भयाकुलाः ॥ ५८३॥ ततो मा भैष्ट मा भैष्ट तापसा इति वादिनी । कुण्डिनेशात्मजा कुण्डं यष्ट्या तान्परितोऽकरोत् ॥५८४॥ ऊच्चैरूचे च यद्यस्मि सती यद्यस्मि चार्हती । ऋजुस्वान्ता च यद्यस्मि माऽस्मिन् वर्षतु तद् घनः ||५८५ ॥
१. पापनाशनम् । २. दृष्ट्वा । ३. मेघैः ।
[ २४९
5
10
15
20
25