SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ 5 10 15 20 25 १४२ ] [ पाण्डवचरित्रमहाकाव्यम् । स्वयंवरे नृपाणाम् परिचयः ॥ अथाभ्युत्तिष्ठतो भूपान् कार्मुकारोपकर्मणि । प्रगल्भवाक्प्रतीहारी याज्ञसेन्यै व्यजिज्ञपत् ॥२०६॥ भूपतिर्दमदन्तोऽयं रिपुदन्तिमदान्तकृत् । चापारोपार्थमुत्तस्थौ देवि ! त्वामभिलाषुकः ॥२०७॥ श्रियो विहितविश्रान्तेर्यस्य दोर्दण्डमण्डपे । भाति वैडूर्यपर्यङ्क इव ज्याकिणपद्धतिः ॥२०८॥ सम्मुखीनक्षुतेनायमागच्छन् विनिवारितः । आसने पुनरप्राप्ततेजोहानिरुपाविशत् ॥ २०९ ॥ उत्तिष्ठत्येष वामाक्षि ! धरो नाम धराधवः । नवाऽऽलवालं यत्कीर्तिवीरुधो मथुरापुरी ॥ २१० ॥ यच्छुद्धान्तवधूनेत्रकज्जलैर्जलकेलिषु । हृतैरिव बभूवेयं कालिन्दी कालिमास्पदम् ॥२११॥ यमुनाया इवासत्तेः प्रकामश्यामलत्विषः । तन्वते तन्वि ! यन्नेत्रानन्दं वृन्दावनद्रुमाः ॥२१२॥ उपत्यकावने यस्य क्रीडतः प्रेयसीजुषः । विलासवेश्मतां यान्ति गोवर्धनगिरेर्गुहाः ॥ २१३॥ किमेष पर्षदं राज्ञामवज्ञायोपहासिनीम् । अवतीर्यावनौ मञ्चं पुनरप्यधिरोहति ॥ २१४॥ विराटाधिपतिः सोऽयमासनादुच्चलन्निव । लक्ष्यते मृगशावाक्षि ! वीरलक्ष्मीस्वयंवरः ॥ २१५॥ काङ्क्षन्ती कीर्तिसंहर्षात् द्यामारोदुमिवोच्चकैः । देवि ! यस्यांसशैलाग्रमश्रान्तं श्रीरशिश्रियत् ॥२१६॥ करसम्पर्कमासाद्य यस्य सूते धनुर्लता । शरश्रेणीं च कीर्तिं च युगपद्वैरिदुःसहाम् ॥२१७॥ भूपतिः किमयं भूमिमागत्य कियतीमपि । जातस्तम्भ इवाकस्मात्तस्थौ चित्र इवार्पितः ॥२१८॥ १. द्रौपद्यै । २. युजः प्र० । ३. संहर्षा प्र० स्पर्धातः, अभि- माला १५१५ ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy