SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ O सर्वेषां प्रत्यागमनम्, द्वारकानगर्याः दाहः, कृष्णस्यावसानम्, बलदेवमुनेः स्वर्गगमनम्, नेमिनाथस्य पाण्डवानां च प्रव्रजितानां निर्वाणगमनम्, कवेश्च पाण्डवचरित्राय मंगलकामना । प्रान्ते निजगुरुक्रमवर्णनगर्भिता प्रशस्तिः,विडामा सहकारनुमोदनम्-महाकाव्यस्य पुनःसंशोधनाय मुनिश्रीधर्मरत्नविजयेन / हस्तप्रतस्य प्रतिकृतिर्दत्ता, तया हि संशोधनं कृतम्, वलभीपुरसङ्घस्य ग्रंथागारात् मुद्रिता ) प्रतिः प्राप्ता, अपरं य केसरबाइज्ञानभण्डारपाटणतोपि पुस्तकं प्राप्तम् । अतोऽनृणीभवितुकामोऽभिनंदनेन, श्रीअखिलेश-मिश्राजीमहाभागेन निष्ठापूर्वकमक्षराङ्कनं कृतम्, 0 मुनिश्रीदिव्यदर्शनविजयेन अक्षराङ्कने क्षतिनिवारणं कृतम्, अन्तिमे चाक्षराङ्कने कांश्चित् / क्षति: पटेल अमृतलालेनापि निवारिता। माकमाणमाhathugs: अफगाफामानण्णाशय पूज्यपादाचार्यदेवश्री विजय श्रेयांसप्रभसूरि चरणसरोजरेणुः का मुनिसम्यग्दर्शनविजयः मायणमानणारगोन माछाममाणकालान-का-मनमाजजोगीमार पाकर गाणिजमशाणायाकाण्डागर Re- 3 STITE सजदेव श्रीमद विजयवाच Ses
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy