SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ द्वितीयः सर्गः । द्वारकास्थापनम् ॥] वप्रो वज्रमयस्तस्यां नभःस्पृक्कपिशीर्षकः । अभ्रंलिहानि वेश्मानि नानामणिमयानि च ॥४७०॥ 'दिनानर्धचतुर्थांश्च यक्षा वैश्रवणाज्ञया । रत्नैरन धैर्ववृषुर्जलैर्वर्षाघना इव ॥ ४७१ ॥ तत्राभिरामानारामान्नन्दनोद्यानबान्धवान् । किङ्करैः कारयामास कुबेरो वासवाज्ञया ॥४७२|| ततो द्वारवतीराज्ये समुद्रविजयादिभिः । मुकुन्दः प्रोद्यदानन्दसौरभ्यैरभ्यषिञ्चत ||४७३ || पुरन्दरपुरीसख्यां राजन्वत्यां सुरा इव । तस्यां पुरि सदानन्दाः स्वैरं नन्दन्ति यादवाः ॥४७४॥ लीलावनेषु वापीषु क्रीडाद्रिषु यदृच्छया । समं नेमिकुमारेण रेमाते रामकेशव ॥ ४७५ ॥ आश्चर्यं ! पश्चिमा येयं ज्योतिषामस्तकारिणी । यादवानां पुनः साऽपि महाभ्युदयहेतवे ॥ ४७६ ॥ इति प्रीतस्य देवस्य जनार्दनमहोदये । साम्प्रतं त्वेतदायातमुत्सवादुत्सवान्तरम् ॥४७७॥ यद्देवि ! कुन्ति ! ते पुत्रजन्मना यादवेश्वरः । दिष्ट्येति वर्धितश्चारैरायातैर्हस्तिनापुरात् ॥४७८॥ पुत्रोत्पत्तिं तवाकर्ण्य मुदमुद्वहताऽधिकम् । त्वन्माङ्गल्याय देवेन तदद्य प्रहितोऽस्म्यहम् ॥ ४७९॥ इति वृद्धिं स्वबन्धूनां श्रुत्वा सर्वातिशायिनीम् । कुन्ती वहन्ती रोमाञ्चं प्रत्यवोचत कोरकम् ॥४८०॥ साधु कोरक साधु त्वं कथामिष्टामचीकथः । महोत्सवानुबन्धी मे जातोऽयं तनयोत्सवः ॥४८१॥ १. अत्र पुंस्त्वं चिन्त्यम् । दिवसान् । २. धर्मिष्ठनृपाधिष्ठितायाम् । [ ८५ 5 10 15 20
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy