________________
શ્રી ચંદ્રરાજ ચરિત્ર बारसअंगधरो जो, सुत्तत्थाणं परूवगो निच्च । जंगमनाणसमुद्द, नमेमि तं पुंडरीगगर्णि ॥६॥ भवियाण इट्ठदाइणि !, मणगयतमहरणि ! सारए ! तं च । सीलायारकहाए, वत्तुस्स ममाणणे वससु ॥७॥ गुणरयणनियरभरिओ, गुरुवारिनिही तरिज्जइ कह मिमो। जस्सुवयारोऽणतो, तं गुरुपाय नमंसामि ॥८॥ पगुरुसिरिनेमिसुरिं, तित्थसमुद्धरणतप्परं निच्चं । तवगच्छगयणतवणं, पहावसोहंतसूविरं ॥९॥ नमिऊण तह य सगुरु, वच्छल्लनिहिं पसंतमुत्तिधरं । विन्नाणसूरिराय', झाइय ह सपरबोहढें ॥१०॥ सीलरयणरमणिज्ज, रएमि चंदनिवइस्स सच्चरिय । जं सवणुस सइ, सिया निउणधम्मसुपवित्रं ॥११॥ एयकहारसपुरओ, विवुहाण सुहारसो मुहा होइ । तं कविवयणविलासं, सुणेह भविया कहारसिगा ॥१२॥ महुरो कहापबंधो, वयणविलासो कहागरो य बुहो । जइया सोया वियद्धो, तइया अप्पेइ महुरत्तं ॥१३॥
મંગલાચરણને અનુવાદ જે પ્રથમ પૃથ્વીનાથ, પ્રથમ તીર્થનાયક હતા, તે સૂર્ય સરખી કાંતિવાળા, નાભિરાજાના પુત્ર, જિનેમાં ચંદ્રસમાન શ્રી ઋષભદેવ પ્રભુને વંદન કરું છું. ૧