SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ ॥ प्रथमः परिच्छेदः ॥ अनाद्यनन्तकालीनसंसारे सांसारिकजीवानां निरतिशयानन्दौपयिकमनेकानेकसांसारिकचिन्ताक्रान्तहृदयानामपि, अन्यानपेक्षानन्दजनक - मनोविनोदसम्पादकं काव्यमेव । तल्लक्षणं 'वाक्यं रसात्मकं काव्यम्' इति । ___* काव्यस्य महत्त्वम् ॐ विश्वे सुप्रसिद्धसाहित्यशास्त्रे 'काव्यस्य महत्त्वं' विशेषरूपेण प्रतिपादितमस्ति । यथा साहित्यसङ्गीतकलाविहीनः, साक्षात् पशुः पुच्छविषारणहीनः । तृणं न खादन्नपि जीवमान स्तद्भागधेयं परमं पशूनाम् ॥ १ ॥ यस्य जीवने साहित्यसुधायाः प्रयातेः कलकलायमानो न प्रवहितः, तस्य जीवनं तु पशुवत् नीरसमेवेति भावः । अन्यच्च काव्यफलं काव्यमर्मज्ञाः यथा वक्ष्यन्ते चतुर्वर्गफलप्राप्तिकारणं अल्पधियानां कृतेऽपि, काव्यादेव संजायते । साहित्यरत्नमञ्जूषा-२
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy