SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ कम विषय गरणविचारः गणसूत्रम् गरणस्थापना गरगसूचकचक्रम् छन्दसां भेदः छन्दमात्रागणनविधिः छन्दसां भेदा: यन्त्रम् * अनुष्टुप् छन्दः * * एकादशवर्णात्मकानि छन्दांसि * (१) इन्द्रवज्रा छन्दः (२) उपेन्द्रवजा वृत्तम् (३) उपजातिवृत्तम् शालिनी छन्दः रथोद्धता छन्दः दोधकवृत्तम् स्वागता छन्दा * द्वादशाक्षरवृत्तानि * वंशस्थवृत्तम् इन्द्रवंशा छन्दः प्रमिताक्षरा वृत्तम् द्रुतविलम्बितं वृत्तम् तोटकवृत्तम् कुसुमविचित्रा छन्दः जलोद्गति छन्दः भुजङ्गप्रयातं वृत्तम् ( ८४ )
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy