SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ है प्राक्कथनम् सुविदितचरमेतत् समेषां सुशेमुषीमतां यद् विश्वस्मिन् साहित्यशास्त्राणामनुपमं स्थानं विराजत इति । साहित्यञ्च सहितस्य भावः । सुधासरित्प्रवाह इवानवरतं स्यन्दमाना साहित्यसरिता, अशेषाणां सहृदयानां मनांसि मोहयन्तीव सद्भावान् भावयन्तीव, सुतरां विभाति । प्राचीनकालादेव काव्यतत्त्वानां ज्ञानाय छन्दसां शब्दशक्तीनां, अलङ्काराणां, गुणानां, दोषारणां, रीतीनां, काव्यविधानाञ्च बोधः सततमपेक्षते । यावता समस्तानामपि काव्यतत्त्वानां बोधो न प्रतिपद्येत तावता काव्यमवगन्तु रचयितु वोभयमपि असम्भवात् । स्वनामधन्यैर्विद्वन्मूर्धन्यैलक्ष्यमेतत् सुलक्षीकृत्यानेकेषां लक्षणग्रन्थानां रचना कृताः । तेषु सुप्रसिद्ध - कलिकालसर्वज्ञजैनाचार्य - श्रीमद्हेमचन्द्रसूरीश्वरस्य 'काव्यानुशासनम्', श्रीमम्मटाभिधपण्डितस्य 'काव्यप्रकाशः', श्रीविश्वनाथविबुधस्य 'साहित्यदर्पणम्', श्री
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy