SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ इति श्रीशासनसम्राट्-सूरिचक्रचक्रवत्ति-तपोगच्छाधिपतिः भारतीयभव्यविभूति-महाप्रभावशालि-अखण्डब्रह्मतेजोमूत्तिश्रीकदम्बगिरिप्रमुखानेकप्राचीनतीर्थोद्धारक - श्रीवलभीपुरनरेशाद्यनेकनृपतिप्रतिबोधक-चिरन्तनयुगप्रधानकल्प-वचनसिद्धसर्वतन्त्रस्वतन्त्र-प्रातःस्मरणीय-परमोपकारि-परमपूज्याचार्यमहाराजाधिराज श्रीमद्विजयनेमिसूरीश्वराणां दिव्यपट्टालंकारसाहित्यसम्राट्-व्याकरणवाचस्पति-शास्त्रविशारद- कविरत्नसाधिकसप्तलक्षश्लोकप्रमाणनूतनसंस्कृतसाहित्यसर्जक-परमशासनप्रभावक - बालब्रह्मचारि - परमपूज्याचार्यप्रवर श्रीमद्विजयलावण्यसूरीश्वराणां प्रधानपट्टधर - धर्मप्रभावकशास्त्रविशारद-कविदिवाकर- व्याकरणरत्न- स्याद्यन्तरत्नाकराद्यनेकग्रन्थकारक-बालब्रह्मचारि-परमपूज्याचार्यवर्य श्रीमद्विजयदक्षसूरिवराणां पट्टधर-जैनधर्मदिवाकर-शास्त्रविशारदसाहित्यरत्न - कविभूषण - बालब्रह्मचारि - श्रीमद्विजयसुशीलसूरि सन्दृब्धायां साहित्यरत्नमञ्जूषायां पञ्चमः परिच्छेदः ।। तत्समाप्तौ च समाप्तेयं साहित्यरत्नमञ्जूषा ॥ श्रीरस्तु ।। शुभं भवतु ।। साहित्यरत्नमञ्जूषा-२६४
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy