SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ भानुदत्तः अभिनवगुप्तः | अभिनवभारती भोजः शृगारप्रकाशः रसमञ्जरी, रसतरंगिणी आचार्यश्रीहेमचन्द्रः काव्यानुशासनम् रामचन्द्र-गुणचन्द्रः नाट्यदर्पणम् शारदातनयः भावप्रकाशनम् रूपगोस्वामी हरिभक्तिरसामृतसिन्धुः इत्यादयो रससम्प्रदायस्य | उज्ज्वल नीलमरिणश्च, प्रमुखाचार्याः । इत्यादयो ग्रन्थाः । | अलंकार-सम्प्रदायः | अलङ्कारसम्प्रदायसंदर्भ श्रीराजशेखराचार्येण कतिपयानामाचार्याणामुल्लेखः -- कृतः । तद् यथा'प्रानुप्रासिकं प्रचेताः, औपम्योपकायनः, अतिशयं पराशरः, अर्थश्लेषमुतथ्यः, उभयालङ्कारिकं कुबेरः ।' इत्थञ्च - अनुप्रासोपमातिशयोक्त्यर्थश्लेषोभयालङ्कारादीनां विवेककर्त्त णां समुल्लेखस्तु प्राप्यते किन्तु एतेषु आचार्यचरणेषु केषामपि ग्रन्थः साम्प्रतं नोपलभ्यते । साम्प्रतमुपलभ्यमानासु पालङ्कारिककृतिषु कृतिकारेषु च भामहाचार्यकृतिः सर्वश्रष्ठेति विदुषामाकूतम् । अयमेव साहित्यरत्नमञ्जूषा-२२४
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy