SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ व्याकरणशास्त्रादिलक्षणरहितं निर्लक्षरणम् यथा दिशि मन्दायते तेजो, दक्षिणस्यां रवेरपि । तस्यामेव रघोः पाण्डयाः, प्रतापं न विहिरे ॥ अत्र "पाण्डया" इति न सम्भवति बहुवचने तद्धित-प्रत्यय लोपात् इति व्याकरणदूषितम् । अनुचितार्थम् यत् पदं अयोग्यार्थपदं प्रकटयति, तदनुचितार्थबोधक पदं तदेवानुचितार्थदोषाख्यमाहुः । उदाहरणं यथा-"इयमद्भुतशाख्यग्रकेलिकौतुकवानरी" (चन्द्रालोके) अवाचकम् "अभिमतार्थप्रतिपादनासमर्थम् अवाचकम्" । यथाउद्गर्जज्जलकुञ्जरेन्द्ररभसास्फालानुबन्धोद्धतः । सर्वाः पर्वतकन्दरोदरभुवः कुर्वन् प्रतिध्वानिनीः। उच्चरुच्चरति ध्वनिः श्रुतिपथोन्माथी यथायं तथा , प्रायः प्रेसदसङ्घयशङ्खधवला वेलेयमागच्छति ॥१॥ अत्र ध्वनिशब्दो गीतप्रमुखध्वनिषु प्रसिद्धः, समुद्रे तु साहित्यरत्नमञ्जूषा-१४६
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy