SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ वस्था भावसन्धिः, शमकक्षयोर्युगपदास्वादः । भावशबलता - निरवच्छिन्नतया तेषां पूर्व पूर्वोपमर्दनाम् परेषां आस्वादः । एतादृशो रसादि प्रक्रमः । असंलक्ष्यक्रमः अङ्गित्वेन प्रधानतया भासमान सहृदयहृदयाह्लादकतया चर्वरणाविषयी भवन् ध्वनेः विवक्षितान्य परवाच्यरूपस्य आत्मा स्वरूपं व्यवस्थितः । श्री साहित्यदर्पणग्रन्थेऽपि उच्यते विभावेनाऽनुभावेन, व्यक्तः संचारिणा तथा । रसतामेति रत्यादि स्थायीभावः सचेतसाम् ॥ सात्विकाश्चानुभावरूपत्वान्नपृथगुक्ता । रसवस्थः पटं भावः स्थापितां प्रतिपद्यते । प्रोक्तश्च रसे सारश्वमत्कारः, सर्वत्राप्यनुभूयते । तच्चमत्कारसारत्वे, सर्वत्राऽप्यद्भुतो रसः ॥ अतः साहित्ये काव्ये वा रसस्य चमत्कारित्वं सर्वत्रैव सहृदयैः अनुभूयन्ते । यदुक्तम् “ पुण्यवन्त प्रमिण्वान्ति योगिवद् रससन्ततिम् ।” यद्यपि स्वादः काव्यार्थसंमादादात्मनः श्रानन्दसमुद्भवः, इत्युक्तदिशा रसस्यास्वादनातिरिक्तत्वम् । तथापि 'रसः स्वाद्यन्ते' इति काल्पनिकं भेदं स्वीकृत्य स्वीकृतं रसः यत् प्रधानोऽयं साहित्यरत्नमञ्जूषा - १६
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy