SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ तस्योदाहरणं यथा अथ च साहित्यविषयक ग्रन्थादौ कविना प्रायः शुभफलदत्वात् संयोज्यः शुभगणः । नाऽन्यो विपरीतत्त्वात् । तथा च तत् स्वरूपनिदर्शक: श्लोकोऽत्र कथ्यते । तथाहि मो भूमिस्त्रिगुरुः श्रियं दिशति यो वृद्धि जलं चादिलो । रोऽग्निर्मध्य लघुविनाशमनिलो देशाटनं सोऽन्त्यगः ॥ तो व्योमान्तलघुर्धनापहरणं जोऽर्कोरुजं मध्यगो । भश्चन्द्रो यश उज्ज्वलं मुखगुरु-र्नो नाक श्रायुस्त्रिलः ॥ १ ॥ इदं च फलं ग्रन्थनेतुः कर्तु : अथवा पथितुः, तेषां यथायोग्यं भवत्येव । 'वर्णानाश्रित्याऽपि ' फलश्रुतिः कथ्यते ― तस्य श्लोकमाह अवर्णात् सम्पत्तिर्भवति मुदि वर्णाद्धनशता न्युवरर्णादख्यातिः सरभसमृवरर्णाद्धरहितात् । तथा ह्यचः सौख्यं ङञरणरहितादक्षरगरणात् 1 पदादौ विन्यासाद्भरबह लहाहाविरहितात् ॥ १ ॥ साहित्यरत्न मञ्जूषा - ८८
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy