SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ गुरुः तथा शेषौ द्वौ लघु स्तः, सो 'भगरणः' भण्यते । यत्र आद्यो वर्णः लघुः तथा शेषौ द्वौ गुरू स्तः, सो 'यगरणः' कथ्यते । यत्र मध्यमो गुरुरग्रिमान्तिमौ लघु स्तः, सो 'जगणः' मन्यते । यत्र मध्यमो लघुः तथा प्रथम-तृतीयौ गुरू स्तः, सो 'रगणः' गण्यते। यत्र प्रथम-द्वितीयौ लघू तृतीयश्च गुरुः, सः 'सगरणः' कथ्यते । यत्रान्तिमो लघुवर्णः तथा शेषप्रथम-द्वितीयौ गुरुवर्णः, स 'तगरणः' मन्यते इति । अत्र रेखारूपदर्शकोऽयं श्लोक:वक्ररेखा (5) गुरोश्चिह्न, सरला च (1) लघोस्तथा । गुरुरेको गकारस्तु , लकारो लघुरेककः ॥१॥ ॥ गणस्थापना ॥ (१) मगणः sss (५) जगणः ।। ཙེ ཚེ (२) नगणः ॥ (३) भगणः ॥ (६) रगणः I (७) सगणः ॥ (८) तगणः । (४) यगणः । साहित्यरत्नमञ्जूषा-२१
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy