SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ गुरुरपि कथ्यते । छन्दश्च मात्राऽक्षरस्य भेदेन द्विधा भवति । ह्रस्वस्वरस्यैकमात्रा तथा गुरुस्वरस्यैव मात्राद्वयं वर्त्तते । गुरुलक्षणं यथा संयुक्ताद्यं दीर्घं, सानुस्वारं विसर्गसंमिश्रम् । विज्ञेयमक्षरं गुरु पादान्तस्थं विकल्पेन ॥ १ ॥ गरण - विचार: त्रयाणां वर्णानां वृन्दं तद् 'गरणः' कथ्यते । तस्य द्विधा - द्विप्रकारो वर्त्तते । वर्णगरणस्तथा मात्रागणः । मात्राणां गणना लघ्वक्षराणां एकात् तथा गुर्वक्षराणां (दीर्घाक्षराणां ) द्वाभ्यामकथयत् । वर्णगरणस्तु त्रिष्वक्षरेषु बद्धः गुरु-लघोः निश्चित क्रमस्य कथयति । गरणसूत्रम् गणस्वरूपाणां स्मरणार्थमेतद् सूत्रमाह - " य-मा-ता-राज-भान-स-लगा ।" एतस्मिन् सूत्रे पूर्वाष्टाक्षराः गणानां सूचकाः । नवमाक्षरः लघुसंकेतस्तथा दशमाक्षरोऽपि गुरुसंकेत एव । यदि कश्चिदपि गरणस्य स्वरूपं ज्ञेयार्थं सहितेनाग्रिमस्याक्षरद्वयसंमिलने तस्याक्षरस्य संति ज्ञातव्यम् । साहित्यरत्नमञ्जूषा - १९
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy