SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ मात्रा "अक्षिस्पन्दनप्रमाणकः कालविशेषः। कश्चिदपि वर्णोच्चारणे यद् समयो लगति स 'मात्रा' कथ्यते । 'अ, इ, उ, ऋ, लु' इति ह्रस्वस्वरः । एवं एते स्वरवन्तः व्यञ्जनाः अपि एकमात्रिक: कथ्यते । शेषदीर्घस्वरास्तथा दीर्घस्वरवन्तो व्यञ्जनाः, एवं गुरुवर्णः सर्वेऽपि द्विमात्रिका उच्यन्ते । यतिः कश्चिदपि छन्दस्य पठनकाले तस्य प्रत्येकचरणस्यान्ते, अथवा मध्यभागे, एकस्थले वा अधिकस्थलेऽपि यद् विश्रामः (विरामः) तत् 'यतिः' कथ्यते । यतिभङ्गः नियमस्य बिना यद् कश्चिद् पदस्य मध्ये यतिः (विरामः) करणाद् 'यतिभङ्गः' भवति । तस्माद् न केवलं छन्दगतौ हि भङ्गः, किन्तु तस्यार्थः हृदयंगमकरणेऽपि कठिनता लगति एव । क्वचिदपि यतिभङ्गकारणाद् अर्थस्याऽनर्थोऽपि हि जायते । अतः यतिभङ्गस्य छन्देषु महत्त्वपूर्ण स्थानमस्ति । चरणम् साधारणतः एकस्मिन् छन्दे चत्वारः पङ्क्तयो भवन्ति । साहित्य-२ साहित्यरत्नमञ्जूषा-१७ ।
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy