SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ द्वितीयः सर्गः । प्रियाऽभवत् सा नः सुहन्मृगीदृशां निशा च शय्या च शशाङ्ककोमला ॥ स्मरोपतप्तोऽपि भृशं न स प्रभुः ६१ प्रभोर्निदेशेन विना कदाचन । मूपतिर्भीमभुवा कनिष्ठया वशीकृतस्तां परिणेतुमुच्चधीः ॥७३॥ नृपस्य तद्भावविदो निदेशतो विदर्भराजं तनयामयाचत । रसेन सेनापतिरप्युदृढवान् निगूढभावामपि तां तदन्तरे ॥ ७४ ॥ कृपाणतः केचन केऽपि चक्रतः परेऽपि तन्मार्गणवेधमार्गतः । त्यजन्त्यसून् शर्म च मानिनो वरं भुवि स्म सैन्यस्य समीपमागते ॥७५॥ अयाचितैरेव नयाञ्चितैर्जयादुपायनैरागमनादुपायेंनम् । १. परिणेतुं न प्रभुः =न समर्थः । - २ चमूपतिः नैषधः । ३ मार्गणाः = बाणाः । ४ मार्गम् ।
SR No.023195
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorHargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year1918
Total Pages190
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy