SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ ५० शान्तिनाथचरित्रद्विषश्च सिंहासनभूः क्षमाभृतः। समीहिता यैव भुवश्चिरोदयी रहस्यमस्याः स महन्महीपतिः ॥३६॥ अहो ! अहोभिर्महिमा हिमागमे प्रपद्यते द्योतिभिरन्वहं यथा । तथा महोभिर्गरिमाऽरिमारणाद् __ रणादवाप्यस्य समं स्वसेनया ॥३७॥ गृहोन्मुखीं भूरिदिनैर्यियासती मभिप्रपेदे प्रति तां स्मरार्दिताम् । नृपोऽनुकम्पां चलनेतिगौरवात् । ततो गिरेः प्रापदुपत्यका सकाम् ॥३॥ खगाचलेऽप्याविरभूचलाचला प्रजा प्रजारक्षणवार्त्तयार्तिभृत् । तपत्र्तुपूर्तावपि मेदसा भराद् .. न लेभिरे स्थूलनरा हि के व्यथाम् ?॥३९॥ ३ १ सिंहासनं भूगुहा । २ क्षमाभृतः पर्वतस्य राज्ञो वा। गुणेन पीडितःम् । ४ त्यामेव त्यकाम् , त्यशब्दस्य
SR No.023195
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorHargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year1918
Total Pages190
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy