SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ शान्तिमायचरित्रे___ न विनलेशोऽपि निमेषनिर्मितः ॥११७॥ न का निशि स्वप्नगतं ददर्श तं वशा रसात् तद्धृवभावनावशात् । न का पुनः संगमनोन्मनस्तया प्रपञ्चसंचारिकया सखीकृता ? ॥११८॥ शिरो धुनाना मधुनाऽधुनाऽशना जगाद गोत्रस्खलिते च का न तम् । उपायनं का न चकार कार्यधी रधीरताभृच्च पुरः सुरप्रभोः? ॥११९॥ मनोबलात् का ह्यबलापि नामिलद् रहास्थिताऽहर्निशतदशंवदा । • तदात्मताध्यातधवा रते च का प्रियाऽभवद् नासनकर्मणा प्रिये ?॥१२०॥ श्रुतेऽथ दृष्टेऽपि पुरोऽङ्गनां यदा स्मरस्ततापातिशयेन निष्कृपः। १ देवाने दौकनं देवप्रसत्याप्ययं मिलति चेद् वरमित्याशयः । २ एतद्ध्यान रतौ नानासनकरणेन इष्टा भर्नाभूत् । ।
SR No.023195
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorHargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year1918
Total Pages190
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy