SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ ३४ शान्तिनाथचरित्रे वशी जिनोऽपि स्ववशीभवेदयं चलेक्षणत्वादितिधीरिवोर्वशी । निनिन्द चित्ते स्वसुरावतारतां निमेषनिःस्वैरधुनापि लोचनैः ॥११०॥ अदस्तदाकर्णि फलाढ्यजीवितं द्वयं श्रुतेः सांप्रतमीक्षितैर्दृशोः । वियुक्तितस्तप्यति तत्त्वगिन्द्रियं निनिन्दुरेवं भुजगाङ्गना निजम् ॥ १११ ॥ पुरान्तरस्थायिमृगेक्षणास्तदा दृशोर्द्वयं नस्तदवीक्षि चाफलम् । श्रुतिप्रशंसां नु शशंसुराशयात् शयालुभावेऽपि हिता लिशालिनि ॥१९२॥ निशम्य देवं वनपावनोद्यतं प्रमोदते द्वैधफलस्पृशा दृशा । इति स्म चक्षुःश्रवसां प्रियाऽनले स्मरस्वरूपे हृदयेऽधिदीपिते ॥ ११३ ॥ १ हिताः = हितकारिका या श्रालयः = संख्यः ताभिः शोभमाने । - २ दर्शन-श्रवणरूपे |
SR No.023195
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorHargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year1918
Total Pages190
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy