SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ शान्तिनाथचरितयथागमं भावनया नयानयं पुपोष सर्वत्र पवित्रचेतसा ॥६७॥ निरन्तरं स्निग्धतरान्तरात्मना तया रमण्याऽनुभवन सुखं रतेः । दधौ पटीयान् समयं नयन्नयं रसेन केलि कलहंसवद् मधौ ॥६॥ ददद् धनं स्वेष्टमयं महाशयः स्वयं कलाकेलिरसालयीभवन् । स्त्रिया चकारापरपद्मया समं दिनेश्वरश्रीरुदयं दिने दिने ॥६॥ अधोविधानात् कमलप्रवालयोः फणागणैः स्वैर्मृदुलैर्भुवं वहन् । अहस्यतेलांपतिना सुभोगिना मशेषशेषः खलुः सैष शेषराइ ॥७०॥ प्रसादमापाद्य सुवर्णवाससां १ जयात् । २ कोमलफणाभिभूभारवहनादयं भोगीन्द्रो म, 'किन्तु सकलभोगिनां शेषः अनुचर इत्ययं राक्षा अहस्यत । ३ पृथ्वीपतिना। ४अशेषस्य समग्रस्य शेषः ।
SR No.023195
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorHargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year1918
Total Pages190
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy