SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ प्रथमः सर्गः। पृथग्देशाशाजनरङ्गसंगमैः ॥२०॥ अनेकवस्तुपचयैर्नृपस्तुतैः स्ववास्तवैः प्राज्ञजनस्य संस्तवैः । पुरी सुरीणां रमणीयतां ययौ __ नवयद्वीपपृथग्जयश्रियाम् ॥२१॥ दिगीशवृन्दांशविभूतिरीशिता ___ जनस्य सर्वस्य सुशिक्षया पिता । पितामहस्तैच्चतुराननश्रिया प्रशास्ति यां शान्तिविभोः पिता पुरीम् ॥ विवेचने वा वचनेऽञ्चनेऽथवा ___ दिशां स कामप्रसरावरोधिनीम् । प्रवृत्तिमाधाय धिया नयाश्रयां स्वबोधिशोधिप्रभुतां दधेऽधिपः ॥२३॥ प्रतिप्रभाताध्ययनैनवैः स्तवै जिनेन्द्रपूजाजनने महोत्सवैः । १ षट्स्थाने दशदिशां गणनात् आश्रमाः ४ वर्णाः ४ एवं १८ । २ तच्छब्देन शिक्षा तत्र निपुणं मुखम् , पक्षे विधिः। ३ विश्वसेनः।
SR No.023195
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorHargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year1918
Total Pages190
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy