SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ १६१ षष्ठः सर्गः। द्विधापि शान्तिक्रमलीनचेतसः ॥१३॥ सदा तदापिटलेषु शूकता ऽऽनतेषु हिंसारस एष पूर्यते । क्वचित् क्षमायां न मनाक्, तदुन्मनाः स नारकानेव निषेवतां न किम् ? ॥१४॥ प्रमाणमार्यास्वपि भूरसैर्मितै___ रभूत् सहस्रैर्यद॑दीर्णया गिरा। धिगीदृशं ते नृपते ! कुविक्रम प्रजेशमूचे मृगयाऽशुचिं शुचिः ॥१४॥ अविक्रियं वैक्रियलब्धिशालिनां प्रभुर्यतोऽप्यङ्गसहस्रमालिनाम् । दयां दिदेश स्थलनीरचारिणि १ शान्तिः शमो जिनश्च । २ तस्य भगवतः आर्यासमूहेषु दयाभावे मानतेषु सत्सु क्षमायां भूम्याम् एष हिंसारसः क्वचिदपि मनाग् न पूर्यते, इतिहेतोः हिंसारसे उन्मनाः स-जनः नारकानेव न किं निषेवताम् ? नतेषु-प्रतीभूतेषु "आसक्तः प्रवणः प्रह्वः" 'णम् प्रह्वीभावे' धातुः । १२ यासाम् आर्याणां गिरावाण्या प्रजापि शानमाप्य ईशं-राजानमूचे, 'हे नृपते ! ते तव कुविक्रमं धिक।
SR No.023195
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorHargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year1918
Total Pages190
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy