SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ - षष्ठः सर्गः। मितायुषा तृड् जनिता जनाजनै न बाधिका स्यान्नमसो नवाधिका । तवार्णवस्येव तुषारशीकरैः प्रवृद्धवेलेव तुषाररोचिषा ॥७॥ सदाऽऽदिनाथार्च निकादिना दिना. गमे सेमेता स धनं जनोऽर्जनैः। मृषा कषायानपि मा कृथा वृथा __भवेदमीभिः कमलोदयः कियान् ? ॥८॥ न केवलं प्राणिवधो वधो मम प्रसक्तिभाजैकवपुष्मतीहितः । तदाश्रयान्याङ्गिजिघांसयाशयः कृतः क्षयायेव स नारकाश्रये ॥९॥ १ हे जन ! तव मितायुषा कर्तृभूतेन अञ्जनः पापैर्जनिता तृड् न बाधिका भवेत्= निषेधिका न स्यात् । २ आकाशात् । ३ नवीना। ४ चन्द्रण । ५ किं० जनः प्रातः पूजादिनाधनं समेताप्राप्ता। ६ अमीभिः कषायैः कियान् कमलोदयः लक्ष्मीलामः स्यात्। ७ एकजीवे वधः केवलं प्राणिवधो न, किन्तु तदाश्रया अन्येऽङ्गिनस्तेषां जिघांसया कृत प्राशय अभिप्रायः नारके क्षयायैव भवेत् । ममो ममत्वं, ममशब्दोऽदन्तः, अमम-निर्ममा. दिवत् तत्र प्रसक्तिभाजा-रागिणा; ईहिता वितर्कितः।
SR No.023195
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorHargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year1918
Total Pages190
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy