________________
शान्तिनाथचरित्रनृपः पतङ्ग समधत्त पाणिना ॥५२॥ तदात्तमात्मानमवेत्य संभ्रमाद् । __ मदादिनाऽनर्थकृताऽऽतवाक्यतः। जराजनुसृत्युमुमुक्षुणा नृणां
गणेन दीक्षा जगृहेऽगृहेप्सुना ॥५३॥ पतङ्गवत् कश्चन समपञ्जरात् __ पुनः पुनः प्रायसदुत्प्लवाय सः । स्वकर्मसंलीनतया मलीनधी
गुहे व्रतान्येव बभार भारमुक् ॥५४॥ प्रभोगिराऽन्तःप्रतिबुद्धमानसः
खगो मृगो वाऽप्यगजो मतङ्गजः। गतो चिरुत्योड्डेयने निराशतां
प्रपद्य सद्यः प्रणमन् ययौ वनम् ॥५५॥ १ नृपः भूचरो राजापि पतङ्ग-सूर्य पाणिना मैत्रीवशात् अधत्त । २ मदादिना श्रात्तं - गृहीतम् । ३ विरुत्य शब्दं विधाय पक्षिणो मुख्यत्वाद् उड्डयनं विरुतं च, लक्षणया स्वस्वशब्दित. गत्यादि । ४ मृगे उडुयनं = उत्प्लुत्य गमनम् , गजे उडयनं = शीघ्र गमनमात्रम् ; निराशतां = निर्लोभतां प्रपद्य = स्वीकृत्य उड्यने प्रणमन् वनं ययौ इत्यर्थः ।