________________
.
१४५
पञ्चमः सर्गः । यया दिशा धावति वेधसः स्पृहा । भवस्य वश्यस्तदवश्यपश्यधीः
प्रवर्ततेऽनर्तितया तयाऽऽतुरः ॥३४॥ तपोविधौ मन्दरसुन्दराशयः
स्थिरः प्रभुः स्यान कदापि चञ्चलः । तृणेन वात्येव तयाऽनुगम्यते
भियतरेणैव नु कातरक्रिया ॥३५॥ वृते समाधेर्विधिनाऽऽत्मबोधने
धनेऽपरस्मिन् न मुनेमनोरुचिः । अनात्मलीनस्य मलीनताऽऽदृता
जनस्य चित्तेन भृशाऽवशात्मना ॥३६॥ अथावलम्ब्य क्षणमेकपादिकां
धरल्लयं धीरतयकतालयम् । तिथौ नवम्यां शुचिपोषपक्षजे
स शिश्रिये केवलबोधमुज्ज्वलम् ॥३७॥ तदुत्सवे कोऽपि जनः सुरो नवा १ कर्मकर्तुः परमेन्द्रस्य आत्मनः।