SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ . १४५ पञ्चमः सर्गः । यया दिशा धावति वेधसः स्पृहा । भवस्य वश्यस्तदवश्यपश्यधीः प्रवर्ततेऽनर्तितया तयाऽऽतुरः ॥३४॥ तपोविधौ मन्दरसुन्दराशयः स्थिरः प्रभुः स्यान कदापि चञ्चलः । तृणेन वात्येव तयाऽनुगम्यते भियतरेणैव नु कातरक्रिया ॥३५॥ वृते समाधेर्विधिनाऽऽत्मबोधने धनेऽपरस्मिन् न मुनेमनोरुचिः । अनात्मलीनस्य मलीनताऽऽदृता जनस्य चित्तेन भृशाऽवशात्मना ॥३६॥ अथावलम्ब्य क्षणमेकपादिकां धरल्लयं धीरतयकतालयम् । तिथौ नवम्यां शुचिपोषपक्षजे स शिश्रिये केवलबोधमुज्ज्वलम् ॥३७॥ तदुत्सवे कोऽपि जनः सुरो नवा १ कर्मकर्तुः परमेन्द्रस्य आत्मनः।
SR No.023195
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorHargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year1918
Total Pages190
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy