SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ पञ्चमः सर्गः। १३७ सदा नंदेशः स्थिरचक्रभृद्रसः । धृतप्रवालाङ्करसंचयश्च यद् धृतप्रवालाङ्कुरसंचयश्चयः ॥४॥ महीयसः पङ्कजमण्डलस्य यश्छेलेन लोकाशनयानजन्मनः । समं सिचा संचयनैश्च राजतैः सुपर्वणां संगममादिशद् भृशम् ॥५॥ व्रजस्य चेन्दोम॑गनाभिजन्मन श्छलेन गौरस्य च मेचकस्य च । अमानि देवासुरमन्त्रभासुरं मनस्विनाऽन्योन्यसुहृत्क्रियातुरम् ॥६॥ . १ नदेशः समुद्रः । २ स्थिराश्चक्राः जीवविशेषास्तैभृता रसा-भूर्यत्र । ३ प्रवालानि-विद्रुमाः पल्लवा वा, अङ्कराः= काश्मीरजन्मादीनि । ४ धृताः प्रवालानां पल्लवानाम् अङ्कराणां जलानां संचयाः संग्रहा यत्र दानदेशे । ५ चीयत इति चयः राशिः पुष्ट इत्यर्थः, ईदृशो दानदेशः । "प्रवालो विद्रुमे वीणादण्डेऽभिनवपल्लवे” इत्यनेकार्थः; "अङ्करोरोम्णि सलिले रुधिरेऽभिनवोद्गमे" इत्यपि। ६ पङ्काजातं यद् मण्डलं वृन्दं तस्य । ७ लोकानाम् अशनं भोजनं यानं गमनं ताभ्यां जन्यस्यामराजतैः= रूप्यमयः ।सुपर्वणा महोत्सवानां देवानां वा ।१० कर्पूरस्य।
SR No.023195
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorHargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year1918
Total Pages190
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy