SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ चतुर्थः सर्गः । कृताधिकोशाञ्जलीपद्मपाणिभिः । सरोजिनस्तिम्बकदम्बद कैतवात् श्रियश्चलत्वं निगदन्निवेह नः ॥ ७५ ॥ जगच्चिरं जीवयता रसार्पणैविरोगता हंसविलासभाविता । सरोजिनस्तिम्बकदम्बकैतवात् कृताऽमुना मे स्वरसानुषङ्गिणा ॥ प्रभा - सितं वा समयज्ञमुज्ज्वलं विभावयेऽमुं कलहंसशिक्षितम् । प्रयोगकर्त्रा विधुना पदे पदे १३३ १ वीनां = पक्षिणां रागता, पक्षे विरक्तता, हंसानां विलासभावित्वं, पक्षे हंसो = जीवस्तद्भावित्वम्=अध्यात्मविचारः । २ प्रभा= बुद्धिः तथा सितम् = उज्ज्वलम् । ३ समः समग्रः यज्ञः=पूजाविधिर्यस्मात् तत्र पूर्वं जलयात्रैव । ४ कलाः = म धुराः हंसाः = योगिविशेषास्तेभ्यः शिक्षितम् । ५ प्रयोगकर्त्रा = सूत्रकारकेण विधुना = चन्द्रनाम्ना; यद्वा प्रयोगः: प्रपञ्चः संसारस्य तत्कर्त्रा = विष्णुनाऽनुयातः, यद्वा विधुना = कृष्णपण्डितेन । =
SR No.023195
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorHargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year1918
Total Pages190
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy