________________
चतुर्थः सर्गः । कृताधिकोशाञ्जलीपद्मपाणिभिः । सरोजिनस्तिम्बकदम्बद कैतवात्
श्रियश्चलत्वं निगदन्निवेह नः ॥ ७५ ॥
जगच्चिरं जीवयता रसार्पणैविरोगता हंसविलासभाविता ।
सरोजिनस्तिम्बकदम्बकैतवात् कृताऽमुना मे स्वरसानुषङ्गिणा ॥
प्रभा - सितं वा समयज्ञमुज्ज्वलं विभावयेऽमुं कलहंसशिक्षितम् । प्रयोगकर्त्रा विधुना पदे पदे
१३३
१ वीनां = पक्षिणां रागता, पक्षे विरक्तता, हंसानां विलासभावित्वं, पक्षे हंसो = जीवस्तद्भावित्वम्=अध्यात्मविचारः । २ प्रभा= बुद्धिः तथा सितम् = उज्ज्वलम् । ३ समः समग्रः यज्ञः=पूजाविधिर्यस्मात् तत्र पूर्वं जलयात्रैव । ४ कलाः = म धुराः हंसाः = योगिविशेषास्तेभ्यः शिक्षितम् । ५ प्रयोगकर्त्रा = सूत्रकारकेण विधुना = चन्द्रनाम्ना; यद्वा प्रयोगः: प्रपञ्चः संसारस्य तत्कर्त्रा = विष्णुनाऽनुयातः, यद्वा विधुना = कृष्णपण्डितेन ।
=