SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ शान्तिनाथचरित्रे पुरन्दरेणापि समीयुषा सुरैः प्रतिष्ठितास्तुष्टिपरेण वृष्टिभिः । स्वकेतनैश्छादयता प्रणेमुषा नभवतस्तं कुसुमेषु केलयः ॥ २० ॥ ११८ गता यदुत्सङ्गतले विशालतां - तनूजपौत्रानुजपुत्रतत्सुताः । अलंकृताश्चेभकृताधिरोहणाः पुरस्सरा रेजुरदः प्रसत्तये ॥ २१ ॥ नमन्ति नूनं विनयेन मेदिनीं द्रुमाः शिरोभिः फलगौरवेण ताम् । नृपोऽप्यतोऽन्तःपुरमाप्य सो नतो ऽचिरात् सवित्रीमचिरां चिरागतः ||२२|| सलाजराजन्नवमौक्तिकौक्तिका शिषां प्रसारैरवरोधसंगताम् । कथं न धात्री मतिमात्रनामितैः स नाभ्यनन्दद् विभवैः सनाऽमितैः १ ॥२३॥ सभाजनाधीननिलीनचेतसः
SR No.023195
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorHargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year1918
Total Pages190
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy