________________
॥ अथ चतुर्थः सर्गः ॥
तदङ्गमुद्दिश्य सुगन्धिपातुका __ महौषधिप्रासरसा रसाधिकाः । अपः प्रपद्याम्बुनिघेरधैर्यता____ऽजनिष्ट मृष्टाऽन्यपयोनिधेर्भिया ॥१॥ कृतेऽभिषेके नृपरूपभादृशः
शिलीमुखालीः कुसुमाद् गुणस्पृशः । स्त्रियः समुद्दिश्य मनोभवोऽमुचत्
समं रसावेशवशां दशां गताः ॥२॥ कुतूहलेऽस्मिन जनराजिसंकुले
मिलच्चलाक्षीजनलक्षवीक्षणात् । खचापदुर्निर्गतमार्गणभ्रमाद्
न कस्य हास्याय भटा विलक्षिताः ? ॥३॥ सुराङ्गनाः स्वामिगुणाङ्गनाटने
१ चक्रिणोऽभिषेके अप: पानीयानि प्रपद्य-प्राश्रित्य समुद्रस्य अधैर्यता अजनिष्ट मृष्टः पयोनिधिरन्योऽभूदिति भिया ।