SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ ॥ अथ चतुर्थः सर्गः ॥ तदङ्गमुद्दिश्य सुगन्धिपातुका __ महौषधिप्रासरसा रसाधिकाः । अपः प्रपद्याम्बुनिघेरधैर्यता____ऽजनिष्ट मृष्टाऽन्यपयोनिधेर्भिया ॥१॥ कृतेऽभिषेके नृपरूपभादृशः शिलीमुखालीः कुसुमाद् गुणस्पृशः । स्त्रियः समुद्दिश्य मनोभवोऽमुचत् समं रसावेशवशां दशां गताः ॥२॥ कुतूहलेऽस्मिन जनराजिसंकुले मिलच्चलाक्षीजनलक्षवीक्षणात् । खचापदुर्निर्गतमार्गणभ्रमाद् न कस्य हास्याय भटा विलक्षिताः ? ॥३॥ सुराङ्गनाः स्वामिगुणाङ्गनाटने १ चक्रिणोऽभिषेके अप: पानीयानि प्रपद्य-प्राश्रित्य समुद्रस्य अधैर्यता अजनिष्ट मृष्टः पयोनिधिरन्योऽभूदिति भिया ।
SR No.023195
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorHargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year1918
Total Pages190
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy