SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ तृतीयः सर्गः । फलानि धूमस्य ध्यानधोमुखान् कुचोपमाप्त्यै पथि दाडिमागमे ॥ ७५ ॥ केपालिनः क्वापि कपालिपालितासनस्थितानैक्ष्य तदाकृतेस्तुलाम् । अदीवरद वीरतया फलान्विते स दाडिमे दोहदधूपिनि द्रुमे ॥७६॥ वियोगिनी मैक्षत दाडिमीमसौ तपस्तपन्तीं बहुलातपे तेपे । समुद्गिरन्तीं करुणाऽरुणास्रवं पदे तदासेविभिरीहितं रसम् ॥७७॥ वनेचरीं कामपि तद्भटैर्धृतां प्रियस्मृतेः स्पष्टमुदीतकण्टकाम् । ย त्रसन्मृगाक्षीमचिरादमोचय लतामिवायं गिरिजां रजोन्विताम् ॥७८॥ शिशूनपि स्वान् सममोचयद् नृपं कृपाप्रपारूपमुपेत्य सत्यगीः । १ कपालिनः = संन्यासिविशेषान् ऐक्ष्य = दृष्ट्वा तेषामाकृतेस्तुलां तुल्यतां दाडिमदुमेऽदीधरत् । २ तपऋतौ ।
SR No.023195
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorHargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year1918
Total Pages190
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy