________________
९४ शान्तिनाथचरित्रेफलैः प्रसूनैर्बहुमानमादराद्
वने तदातिथ्यमाशिक्षि शाखिभिः ॥५६॥ विनिद्रपत्रालिगतालिकैतवाद्
ब्रजैरुतापीयत सोमजं नृणाम् । तदप्यभूदुन्मदसंपदेऽपदे
ऽप्यहो महाविभ्रमकारणं धियाम् ॥५॥ चतुर्दिगन्तेषु जयात् ससाधनं
मृगाङ्क चुडामणिवर्जनार्जितम् । धनं विरेजे शिबिरे चयीकृतं
सुराचलस्पर्धनयाऽनयाश्रितम् ॥५०॥ प्रभोर्भयाद् वैरिकदम्बकं बकं
धिया गुरुकृत्य विलक्षमानने । दधानमाशासु चरिष्णु दुर्यशः
१ विकस्वरपत्रश्रेणिपूर्णा या अलिः सुरा तस्याः कपटात् "अलिः सुरामधुलिहोः' इत्यनेकार्थः, चन्द्रहासमद्यभ्रमात् सोमज-दुग्धं पीतम् । २ सोमाजातं विशेषेण भ्रमकारणं स्यात् "शीतकरश्चरस्तपस्वी च'' इति ज्योतिर्विदः। मृगः अङ्के यस्य मृगाङ्कःपञ्चमचक्री जिनःतंचूडामणौ वरयतीति क्विपि मृगाङ्कचूडामणिवर् स चासो जिनः सेनान्यादिस्तेन अर्जितम् ।