SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ ९४ शान्तिनाथचरित्रेफलैः प्रसूनैर्बहुमानमादराद् वने तदातिथ्यमाशिक्षि शाखिभिः ॥५६॥ विनिद्रपत्रालिगतालिकैतवाद् ब्रजैरुतापीयत सोमजं नृणाम् । तदप्यभूदुन्मदसंपदेऽपदे ऽप्यहो महाविभ्रमकारणं धियाम् ॥५॥ चतुर्दिगन्तेषु जयात् ससाधनं मृगाङ्क चुडामणिवर्जनार्जितम् । धनं विरेजे शिबिरे चयीकृतं सुराचलस्पर्धनयाऽनयाश्रितम् ॥५०॥ प्रभोर्भयाद् वैरिकदम्बकं बकं धिया गुरुकृत्य विलक्षमानने । दधानमाशासु चरिष्णु दुर्यशः १ विकस्वरपत्रश्रेणिपूर्णा या अलिः सुरा तस्याः कपटात् "अलिः सुरामधुलिहोः' इत्यनेकार्थः, चन्द्रहासमद्यभ्रमात् सोमज-दुग्धं पीतम् । २ सोमाजातं विशेषेण भ्रमकारणं स्यात् "शीतकरश्चरस्तपस्वी च'' इति ज्योतिर्विदः। मृगः अङ्के यस्य मृगाङ्कःपञ्चमचक्री जिनःतंचूडामणौ वरयतीति क्विपि मृगाङ्कचूडामणिवर् स चासो जिनः सेनान्यादिस्तेन अर्जितम् ।
SR No.023195
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorHargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year1918
Total Pages190
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy