________________
शान्तिनाथचरित्रे
विहारयुक्तं मुनिराजिराजितम् । तदन्तिके पातककर्मणोऽन्तिके न के चिदानन्दविदस्तदान के ? ॥ ४१ ॥ स सात्त्विकस्तात्त्विकवर्गसंगत
स्ततः क्षणात् क्षोणिपतिर्धृतीच्छया । चकार चर्चा श्रमणाश्रमेऽश्रमः स्वसंपदो वैश्रमणः स्वसंपदाम् ॥ ४२ ॥
ततः समुत्थाय महाशयः शयं निवेशयन् वज्रभृदर्पिते शये ।
प्रबालरागच्छुरितं सुषुप्सया
ययौ वनं यौवनभृत् कृतावनम् ॥ ४३ ॥ वयोनिनादैर्जयवादमादधत्
प्रवालवालव्यजनैः समीरयत् । निशम्य सम्यग् वनमेष पिप्रिये हरिर्घनच्छायमिवार्णसां निधिम् ॥४४॥
१ तेषां पटहे । २ " चर्चा स्याच्चर्ममुद्रायां चिन्तास्थासकयोरपि " इत्यनेकार्थः, कथं 'मया एषा संपल्लब्धा, किं दत्त्वा, तपस्तप्तम् ?' इत्यादिका । ३ स्वं=धनम् ।
किं