SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ मनोरमा अथ प्रशस्तिः । सम्मेताद्राविति । सम्मेताद्रौ = श्रीसम्मेतशिखरतीर्थे विंशत्यर्हन्निर्वाणकल्याणकपुण्ये श्रीराजेन्द्रगुरुप्रेरणया = कलिकुण्डतीर्थोद्धारकसम्मेतशिखरतीर्थशैलोपरित्रयोविंशतिजिनालयप्रेरणाप्रदाचार्यविजयश्रीराजेन्द्रसूरीशप्रेरणया राजपुण्यशिशुः == परमतपस्विमुनिश्रीराज पुण्यविजयस्य शिष्यः राजसुन्दरः अर्हतः स्तोत्रम् = इदं तीर्थकरस्तोत्रम् ङच्छझञटठडढणकुगोऽक्षरस्तुतिस्वरूपम् अकरोत् = व्यदधात् । इति प्रशस्तिः ॥ १४ ॥ प्रशस्ति: ८९
SR No.023185
Book TitleJinendra Stotram
Original Sutra AuthorN/A
AuthorRajsundarvijay
PublisherShrutgyan Sanskar Pith
Publication Year2011
Total Pages318
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy