SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ ।। नमः कलिकुण्डाय ।। मञ्जुला दीक्षाया अष्टमे वर्षे प्रारब्धे प्रस्तवीम्यहम् पूजितं पद्मिना पौः कलिकुण्डेश्वरं जिनम् ॥ १ ॥ वीरो वै वररो वरो विविवरो वीरं वरा वविरे वीरेण वतवर्मनी विविहिता वीराय वन्दामहे वीराद् वैरिवधो व्यधायि विरलैर्वीरस्य वेरं वरं वीरे वारि विभाति वा विमलता वीर ! व्यथां वारय ॥ २ ॥ __[शार्दूलविक्रीडितम् निष्कलङ्क तमोमालामेघाल्यनपवारणम् दिवाप्युद्योतकर्तारं चन्द्रप्रभं प्रभुं स्तुवे यस्याशिषा सुमन्दोऽपि नूनं शीघ्र पटूयते गुरवे मेऽस्तु तस्मै श्रीराजेन्द्रसूरये नमः ॥ ४ ॥ सुशीघ्रं येन लब्धा सद्गुरुकृपा सुदुर्लभा श्रीराजशेखराचार्यं तं प्रणौमि सुभावतः ‘मवाना'पुरि स्वोपज्ञा माघेऽहिन श्यामपञ्चमे । व्याख्या जिनेन्द्रस्तोत्रस्यारभ्यते मञ्जुलाभिधा ॥ ६ ॥ १. प्रथमपादेऽा ‘वकार-रकाराविति द्वावेवाक्षौ प्रयुक्तौ । २. विशेषेण विहितेत्यर्थस्तद्वाचि तस्यैव प्राधान्यात् ।। ॥ ३ ॥ ३. वा इवार्थ - उपमायामित्यर्थः, तोरे वारि ता = इव विमलता विभातीत्याशयः । मङ्गलाचरणम् ow
SR No.023185
Book TitleJinendra Stotram
Original Sutra AuthorN/A
AuthorRajsundarvijay
PublisherShrutgyan Sanskar Pith
Publication Year2011
Total Pages318
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy