________________
।। नमः कलिकुण्डाय ।।
मञ्जुला
दीक्षाया अष्टमे वर्षे प्रारब्धे प्रस्तवीम्यहम् पूजितं पद्मिना पौः कलिकुण्डेश्वरं जिनम्
॥ १ ॥ वीरो वै वररो वरो विविवरो वीरं वरा वविरे वीरेण वतवर्मनी विविहिता वीराय वन्दामहे वीराद् वैरिवधो व्यधायि विरलैर्वीरस्य वेरं वरं वीरे वारि विभाति वा विमलता वीर ! व्यथां वारय ॥ २ ॥
__[शार्दूलविक्रीडितम् निष्कलङ्क तमोमालामेघाल्यनपवारणम् दिवाप्युद्योतकर्तारं चन्द्रप्रभं प्रभुं स्तुवे यस्याशिषा सुमन्दोऽपि नूनं शीघ्र पटूयते गुरवे मेऽस्तु तस्मै श्रीराजेन्द्रसूरये नमः ॥ ४ ॥ सुशीघ्रं येन लब्धा सद्गुरुकृपा सुदुर्लभा श्रीराजशेखराचार्यं तं प्रणौमि सुभावतः ‘मवाना'पुरि स्वोपज्ञा माघेऽहिन श्यामपञ्चमे । व्याख्या जिनेन्द्रस्तोत्रस्यारभ्यते मञ्जुलाभिधा ॥ ६ ॥ १. प्रथमपादेऽा ‘वकार-रकाराविति द्वावेवाक्षौ प्रयुक्तौ । २. विशेषेण विहितेत्यर्थस्तद्वाचि तस्यैव प्राधान्यात् ।।
॥
३
॥
३. वा इवार्थ - उपमायामित्यर्थः, तोरे वारि ता = इव विमलता विभातीत्याशयः ।
मङ्गलाचरणम्
ow