SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ मनोरमा अथ टकारेणार्हत्स्तुतिरुच्यते । टटा- टिटमिति । टौः = शिष्य : 'टो' कारस्यायं प्रयोगः → टोः परेतो गुरुः शिष्यः ← [ ४७ ] इत्येकाक्षरनाममाला सौभरिप्रणीता, तस्य सम्बोधने, हे टौः ! त्वम् अर्हन्तम् श्रीतीर्थकरपरमात्मानम् सुभावतः = प्रशस्यभक्त्या स्तुष्व = स्तवनविषयीकुरुष्व इति क्रियाकारकसंयोजना | कीदृश हे टौः ! ? टटौ ! टः = स्थिरः टः स्थिरे ← [ ४३] इत्येकाक्षरनाममालिका विश्वशम्भुरचिता, टौः = विनीतः टौर्विनीतः ← [ ४७ ] इत्येकाक्षरनाममाला सौभरिनिर्मिता, टश्चासौ टौश्चति टटौ: = स्थिरविनीतः शिष्यस्य चाञ्चल्यरहितत्वान्नम्रत्वात्, तस्य सम्बोधने । अत्र 'स्तुष्व' इति क्रियापदम्, कः कर्ता ? ' त्वम्' अध्याहारतो ज्ञातव्यम्, कं कर्मतापन्नम् ? ‘अर्हन्तम्', किं सम्बोधनम् ? ' टौ:', कीदृग्रीत्या ? ' सुभावतः', 'टटौ : ' सम्बोधनस्य विशेषणमन्यानि कर्मणो विशेषणानि । = कीदृशं श्रीअर्हन्तम् ? टटा - टिटम् । टटा - ट: = भूपः → टः पुमान् कटके भूपे ← [ ६४ ] इत्येकाक्षरीनाममाला कालिदासव्यासविहिता, टा = सूनुः सूनौ भूव्यावृत्त्योस्तु टा स्त्रियाम् ← [ ६५ ] इत्येकाक्षरीनाममाला कालिदासव्यासकृता, टस्य टेति टटा = पार्थिवपुत्रः अर्हतां प्रशस्याभिराम एव जनुस्त्वात् । P टिट: टि: = पृथ्वी भूरित्यर्थ: टिः करेणुर्भूः ← [ ४५] इत्येकाक्षरनाममाला सौभरिग्रथिता, टः = भूपटः पुमान् कटके भूपे ← [ ६४ ] इति [ट] अर्हत्स्तुति: ४३
SR No.023185
Book TitleJinendra Stotram
Original Sutra AuthorN/A
AuthorRajsundarvijay
PublisherShrutgyan Sanskar Pith
Publication Year2011
Total Pages318
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy