SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ = जराभयरहित: ननु जराया भयं मास्तु अन्यस्यास्त्विति चेत्... न सर्वथा निर्भयित्वात् समासान्तरेण तदुच्यमानत्वात्, यथा आ च अञ्चेति बाजे, न विद्येते आजे यस्य स अञाञ: = जराभयरहितः ।। अञश्चासावञाञश्चेति ञञा-ऽञाञ: = कृशानुकान्ति-जराभयरहित:, तम् । इति अकारेणार्हत्स्तुतिः ॥६॥ ★ ★ ★ ____ [अ] अर्हत्स्तुतिः ४१
SR No.023185
Book TitleJinendra Stotram
Original Sutra AuthorN/A
AuthorRajsundarvijay
PublisherShrutgyan Sanskar Pith
Publication Year2011
Total Pages318
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy