________________
= जराभयरहित: ननु जराया भयं मास्तु अन्यस्यास्त्विति चेत्... न सर्वथा निर्भयित्वात् समासान्तरेण तदुच्यमानत्वात्, यथा आ च अञ्चेति बाजे, न विद्येते आजे यस्य स अञाञ: = जराभयरहितः ।।
अञश्चासावञाञश्चेति ञञा-ऽञाञ: = कृशानुकान्ति-जराभयरहित:, तम् ।
इति अकारेणार्हत्स्तुतिः ॥६॥
★ ★ ★
____ [अ] अर्हत्स्तुतिः
४१