SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ छोछ: = पूर्णदान: स्वसमीपे यस्य विद्यमानता तदखिलस्य दान एव पूर्णदानत्वम्, अर्हन् स्वानन्तशर्मज्ञानादीन् रात्यत: पूर्णदानत्वमित्युक्तम्, तम् । अथवा अत्र श्लेष: कर्तव्य: 'छ-ऊछः' इति छ: = चारी पादचारीत्यर्थ: → चारी छकार: + [२५] इत्येकाक्षरीमातृकाकोषोऽज्ञातप्ररूपित:, अयानविहारित्वात् । ऊछ: + ऊः = चन्द्रः → ऊ: स्याच्छुचेन्द्रो: “ [१०] इत्येकाक्षरकाण्ड: कविराघवप्रणीत:, छम् = मुखम् → छमचिर्भूतलं स्व: स्यात् कूटं कूलं मुखम् । [३८] इत्येकाक्षरनाममाला सौभरिरचिता, ऊरिवच्छं यस्य स ऊछ: = विधुवदन: परमसौम्यत्वात् । छश्चासावूछश्चेति छोछः = चारि-विधुवदनः, तम् । पुन: कीदृशम् ? छूछाछम् - छू: = पृथ्वी तात्पर्यात् संसार इत्यर्थ: → छूर्भूः - [३७] इति पूर्वोक्तसौभर्युक्तेः, छा = सरिता → छाबन्तो निम्नगा . [३३] इति पूर्वोक्तविश्वशम्भूक्तेः, छ: = तरणी नौरित्यर्थ: → तरले (तरणी) छ: [१२] इत्येकाक्षरकोषो महाक्षपणकनिर्मित:, छूरेवच्छेति छूछा तत्र छ इव य: स छूछाछ: = संसारसरितातरणी सर्वजीवतारकत्वात्, तम् । ___पुन: कीदृशम् ? छा-ऽऽछीछम् । छा: - छ: = ज्ञाता ज्ञानीत्यर्थ: → छ: सूर्ये सोमनैर्मल्ये छेदे स्वच्छे च ज्ञातरि - [३३] इत्येकाक्षरनाममालिका विश्वशम्भुविहिता, आ: = गुरु: → गुरुस्तथा...आकार: - [४] इत्येकाक्षरीमातृकाकोशोऽज्ञातकृत:, छानामा इति छा: = ज्ञानिगुरुः परमविद्वद्गणभृद्गुरुत्वात् । आछीछम् + आ = अर्क: → आ ब्रह्माब्ध्यर्कचापेषु [३] इति नत्वादिएकाक्षरीनाममालाऽज्ञातग्रथिता, छी: = छवि: शोभेत्यर्थ: → छीश्छवि: - [३७] इत्येकाक्षरनाममाला सौभरिगुम्फिता, छम् = मुखम् → छमचिर्भूतलं स्व: स्यात् कूट कूलं मुखम् - [३८] इति पूर्वोक्तसौभरिवचनाद्, आयाश्छीरिति आछीस्तद्वच्छं यस्य स आछीछ: = सूर्यशोभास्य: देदीप्यमानत्वात्, पूर्वं निशाकरोपमया परमसौम्यत्वमुक्तमथ भास्करोपमया देदीप्यमानत्वम् । ___ छाश्चासावाछीछश्चेति छा-ऽऽछीछः = ज्ञानिगुरु-सूर्यशोभास्यः, तम् । [छ:] अर्हत्स्तुतिः
SR No.023185
Book TitleJinendra Stotram
Original Sutra AuthorN/A
AuthorRajsundarvijay
PublisherShrutgyan Sanskar Pith
Publication Year2011
Total Pages318
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy