SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ आछ: = अनन्तज्ञान: लोकालोकालोकित्वात । छाछाछश्चासावाछ इति छाछाछा-ऽऽछ: = रोषगिरिभेदका-ऽनन्तज्ञान:, तम् । पुन: कीदृशम् ? छाछा-ऽऽछौछम् । छाछ: - छा = सरिता → छाबन्तो निम्नगा — [३३] इत्येकाक्षरनाममालिका विश्वशम्भुप्रोक्ता, छ: = निर्मल: → छो भान्वा... त्रिष्वयं निर्मले 6 [२६] इत्येकाक्षरकाण्ड इरुगपदण्डाधिनाथप्ररूपित:, छावत् छ इति छाछ: = निम्नगावन्निर्मल: कर्मकालुष्याकलितत्वात् । आछौछ: + आ = मन्मथ: → आ...मन्मथे - [१०/११] इत्येकाक्षरीनाममाला कालिदासव्यासप्रणीता, छौः = तरु: → छौः समीरस्तरुः [३७] इत्येकाक्षरनाममाला सौभरिरचिता, छः = छेदक: → छ: सूर्ये छेदके - [१७] इत्येकाक्षरनाममाला सुधाकलशमुनिनिर्मिता, आ एव छोरिति आछौस्तस्य छ इति आछौछ: = कामकारस्करच्छेदक: निर्विषयित्वादनभिष्वगित्वाच्च । छाछश्चासावाछौछश्चेति छाछा-ऽऽछौछ: = निम्नगानिर्मल-कामकारस्करच्छेदक:, तम् । पुन: कीदृशम् ? छूछम् - छू: = भूः पृथ्वीत्यर्थ: → छूर्भूः - [३७] इत्येकाक्षरनाममाला सौभरिविहिता, छ: = सूर्य: पतङ्ग इत्यर्थः → छ: सूर्ये [३३] इत्येकाक्षरनाममालिका विश्वशम्भुकृता, छ्वां छवद्य: स छूछ: = पृथ्वीपतग: अज्ञानतिमिरनिवारकत्वाद्, तम् । ____ अथाहतोऽर्कवत्तमोवारकत्वे सत्यमृतद्युतिवदाह्रादकत्वमपि, तत्तु नोक्तमथ पुनरवन्याममृतद्युतित्वमाह। पुन: कीदृशम् ? छूछम् • छू: = पृथ्वी सर्वसहेत्यर्थः → छूभू: - [३७] इति पूर्वोक्तसौभरिवचनाद्, छः = सोम: चन्द्र इत्यर्थ: → छ: सोम: * [३६] इत्येकाक्षरनाममाला सौभरिग्रथिता, छ्वां छवद्य: स छूछ: = सर्वंसहासोम: परमाह्लादकत्वात्, तम् । पुन: कीदृशम् ? छोछम् + छौ: = पूर्ण: ‘छो'शब्दस्यायं प्रयोग: → छोः पूर्ण: - [३७] इत्येकाक्षरनाममाला सौभरिगुम्फिता, छ: = दानम् → छ: शब्द: पारदे दाने - [२२] इत्यजिरादि-एकाक्षरीनाममालाऽज्ञातप्रोक्ता, छौश्छो यस्य स [छ:] अर्हत्स्तुति:
SR No.023185
Book TitleJinendra Stotram
Original Sutra AuthorN/A
AuthorRajsundarvijay
PublisherShrutgyan Sanskar Pith
Publication Year2011
Total Pages318
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy