SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ [७९] इत्येकाक्षरनाममालिका विश्वशम्भुरचिता, न: = बुद्धिः , नो बुद्धौ [२७] इत्येकाक्षरनाममाला सुधाकलशमुनिप्रणीता, नं नो यस्य स नन: = अनन्तमति: प्रकृष्टप्रज्ञ इत्यर्थः, तम् । पुन: कीदृशम् ? नननम् = ना: = कवयः → नो रक्षाकविवारिदे - [१२] इति नत्वादि-एकाक्षरीनाममालाऽजातप्रणीता, न: = वृन्दम् → नकार: सुगते वृन्दे * [२०] इत्येकाक्षरकोश: पण्डितमनोहररचितः, न: = स्तुति: → स्तुतौ नस्तु प्रकीर्तित: 6 [२२] इत्येकाक्षरकोश: पुरुषोत्तमदेवनिर्मित:, नानां न इति नन: = कविकलाप: ननस्य नो यस्य स ननन: = कविकलापकीर्तित: कविकोविदत्वात्, तम् । पुन: कीदृशम् ? नम् • न: = पूज्य: → नकारो जिनपूज्ययो: * [१३] इति विश्वलोचनकोश: श्रीधरसेनाचार्यविरचित:, पूजातिशयसमेतत्वात्, तम्, सर्वैरपि पूज्यत्वादत्र न व्यक्तिविशेषस्य कस्याप्युल्लेखः । फाल्गुनस्य त्रयोदश्यां श्यामायां रचिता स्तुतिः । बाबुगजे नकारेण श्रीश्रेयांसजिनेशितुः ।।१।। इति श्रीश्रेयांसनाथजिनस्तुतिः ।। १३ ।। * * * [नः] श्रीश्रेयांसनाथस्तुतिः ८३
SR No.023185
Book TitleJinendra Stotram
Original Sutra AuthorN/A
AuthorRajsundarvijay
PublisherShrutgyan Sanskar Pith
Publication Year2011
Total Pages318
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy