SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ ७४ समास :- (१) वैक्रियलब्ध्याख्याम् - (A) वैक्रियं (शरीरं) करोति इति वैक्रियकृत् । (उप.त.पु.) (B) वैक्रियकृत् लब्धिः इति वैक्रियलब्धिः । (म.प.लो.क.) (C) वैक्रियलब्धि: आख्या यस्याः सा इति वैक्रियलब्ध्याख्या, तां वैक्रियलब्ध्याख्याम् । (समा.ब.व्री.) (२) तोषभृतः - तोषं बिभ्रति इति तोषभृतः । (उप.त.पु.) (३) क्लृप्तमायायाः क्लृप्ता चासौ माया च इति क्लृप्तमाया, तस्या: क्लृप्तमायाया: । (वि.पू.क.) ज्येष्ठ माँस्यन्यद वज्रों, विहरं बहिर्भुवि । नैगमीभूर्य तैर्देवैर्धृतपूरैर्न्यमन्त्र्यते ॥ १५८ ॥ अन्वय :- अन्यदा च ज्येष्ठे मासि बहिर्भुवि विहरन् वज्रः तैः देवैः नैगमीभूय घृतपूरैः न्यमन्त्र्यत । समास :- (१) बहिर्भुवि - भुवः बहिः इति बहिर्भूः, तस्यां बहिर्भुवि । (ष.त.पु.) (२) नैगमीभूय – (A) न नैगमाः इति अनैगमाः । - (नञ्.त.पु.) (B) अनैगमाः नैगमाः भूत्वा इति नैगमीभूय (गति.त.पु.) वज्रों गर्त्वा तदावा, देवपिण्डं चं पूर्ववत् । ज्ञाव ने खलु जग्राहोपैयोगविदुरों हि सः ॥१५९॥ ܐ
SR No.023181
Book TitleVajraswami charitam
Original Sutra AuthorHemchandracharya
AuthorRamyarenu
PublisherVijaybhadra Charitable Trust
Publication Year2009
Total Pages204
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy