SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ ૭૨ देवपिण्डः, साधूनां हि न कल्पते तस्मात् अनात्तपिण्डः अपि गुरुसन्निधौ व्रजामि। समास :- (१) कूष्माण्डकादिकम् - कूष्माण्डकाः आदौ यस्मिन् तद् कूष्माण्डकादिकम् । (व्य.ब.वी.) । (२) असम्भवि-न सम्भवि इति असम्भवि। (नञ्.त..) (३) उज्जयिनीक्षेत्रम् - (A) उज्जयिनी नाम यस्य तद् इति उज्जयिनीनाम, (समा.ब.वी.) । . (B) उज्जयिनीनाम क्षेत्रम् इति उज्जयिनीक्षेत्रम् । (म.प.लो.क.) (४) अनिमेषाक्षाः - (A) नास्ति निमेष: ययोस्ते इति अनिमेषे । (न.ब.वी.) (B) अनिमेषे अक्षिणी येषां ते इति अनिमेषाक्षाः । (समा.ब.वी.) (५) अभूस्पृक्चरणा: - (A) भुवं स्पृशतः इति भूस्पृशौ । (उप.त.पु.) (B) भूस्पृशौ चरणौ इति भूस्पृक्चरणौ। (वि.पू.क.) (C) न स्तः भूस्पृक्चरणौ येषां ते अभूस्पृक्चरणाः । (नञ्.ब.वी.) (६) देवपिण्ड:-देवस्य पिण्डः इति देवपिण्डः। (ष.त.पु.) (७) अनात्तपिण्ड:-(A) न आत्तः इति अनात्तः । (नञ्त.पु.) (B) अनात्तः पिण्डः येन सः इति अनात्तपिण्डः । ___(समा.ब.वी.) (८) गुरुसन्निधौ - गुरोः सन्निधिः इति गुरुसन्निधिः, तस्मिन् गुरुसन्निधौ । (ष.त.पु.)
SR No.023181
Book TitleVajraswami charitam
Original Sutra AuthorHemchandracharya
AuthorRamyarenu
PublisherVijaybhadra Charitable Trust
Publication Year2009
Total Pages204
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy