SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ ૫૮ समास :- (१) पाणिपद्माभ्याम् - पाणी इव पद्मे इति पाणिपये, ताभ्यां पाणिपद्माभ्याम् । (अव.पू.क.) (२) रजोहरणम् - पूर्ववत् । (३) रोमगुच्छः - रोम्णां गुच्छः इति रोमगुच्छः । (ष.त.पु.) (४) प्रवचनश्रियः - प्रवचनमेव श्रीः इति प्रवचनश्रीः, तस्याः प्रवचनश्रियः । (अव.पू.क.) उल्लसत्कुन्दकलिकाकारदन्तद्युतिस्मितः । से रजोहरणाद् दृष्टिम् , नान्यत्रादान्मनागपिं ॥१३०॥ अन्वय :- उल्लसत्कुन्दकलिकाकारदन्तद्युतिस्मितः सः रजोहरणाद् अन्यत्र मनाग् अपि दृष्टिं न अदात् । समास :- (१) उल्लसत्कुन्दकलिकाकारदन्तद्युतिस्मितः - (A) कुन्दस्य कलिकाः इति कुन्दकलिकाः । (ष.त.पु.) (B) उल्लसन्त्यश्चेमाः कुन्दकलिकाश्च इति उल्लस त्कुन्दकलिकाः । (वि.पू.क.) (C) उल्लसत्कुन्दकलिकायाः आकारः येषां ते इति उल्लसत्कुन्दकलिकाकाराः । (व्यधि.ब.वी.) (D) उल्लसत्कुन्दकलिकाकाराः दन्ताः इति उल्लसत्कुन्दकलिकाकारदन्ताः । (वि.पू.क.) (E) उल्लसत्कुन्दकलिकाकारदन्तानां द्युतिः इति उल्लसत्कुन्दकलिकाकारदन्तद्युतिः । (ष.त.पु.) (F) उल्लसत्कुन्दकलिकाकारदन्तद्युत्या स्मितः इति उल्लसत्कुन्दकलिकाकारदन्तद्युतिस्मितः । (तृ.त.पु.) (२) रजोहरणाद् - रजोहरणम्-पूर्ववत्, तस्मात् जोहरणाद् ।
SR No.023181
Book TitleVajraswami charitam
Original Sutra AuthorHemchandracharya
AuthorRamyarenu
PublisherVijaybhadra Charitable Trust
Publication Year2009
Total Pages204
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy