SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ પર मोदको मण्डको द्राक्षाः, शर्करांश्चान्यदप्यदः । यदिच्छसि तदस्त्येव, गृह्यतामेहि दारके ! ॥११४॥ अन्वय :- मोदकाः मण्डकाः द्राक्षाः शर्कराः च अन्यद् अपि अदः यद् इच्छसि तद् अस्ति एव दारक ! एहि गृह्यताम् । तर्वायुष्मन् ! कृर्षीयोहम्, सर्वाङ्गमवतारणे । चिरं जीवं चिरं नन्द, सुनन्दीमाशु मोदय ॥११५॥ अन्वय :- आयुष्मन् ! अहं तव अवतारणे सर्वाङ्ग कृषीय चिरं जीव चिरं नन्द सुनन्दाम् आशु मोदय । समास :- (१) सर्वाङ्गम् - सर्वं च तद् अङ्गं च इति सर्वाङ्गम्, तद् सर्वाङ्गम् । (वि.पू.क.) मम देवों मम पुत्रों , ममात्माँ मम जीवितम् । त्वमैासीति मां दीनाम्, परिष्वङ्गेण जीवयं ॥११६॥ अन्वय :- त्वम् एव मम देवः मम पुत्रः मम आत्मा मम जीवितम् असि इति दीनां मां परिष्वङ्गेण जीवय । विलक्षा मा कृथा वसं !, मां लोकस्यास्यं पश्यतः । हृदयं मेंऽन्यथा भावि, पक्ववालुङ्कवद् द्विर्धा ॥१७॥ अन्वय :- वत्स ! अस्य लोकस्य पश्यतः मां विलक्षां मा कृथाः अन्यथा मे हृदयं पक्ववालुङ्कवद् द्विधा भावि । समास :- (१) पक्ववालुङ्कवद् - (A) पक्वं च तद् वालुङ्कं च इति पक्ववालुङ्कम् । (वि.पू.क.) (B) पक्ववालुङ्कम् इव इति पक्ववालुङ्कवद् । (तद्धित)
SR No.023181
Book TitleVajraswami charitam
Original Sutra AuthorHemchandracharya
AuthorRamyarenu
PublisherVijaybhadra Charitable Trust
Publication Year2009
Total Pages204
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy