SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ ४३ लेपाश्रयः स्याद॑द्यापि, कोऽपीत्यल्पमतिः स तु । अलीकसाहसं कृत्वा, प्राग्वत्प्राविशदैम्भसि ॥९०॥ अन्वय :- अद्यापि कोऽपि लेपाश्रयः स्याद् इति अल्पमतिः सः तु अलीकसाहसं कृत्वा प्राग्वत् अम्भसि प्राविशद् । समास :- (१) लेपाश्रयः - लेपस्य आश्रयः इति लेपाश्रयः । (ष.त.पु.) (२) अल्पमतिः - अल्पा मतिः यस्य सः इति अल्पमतिः । (समा. ब. वी.) (३) अलीकसाहसम् - अलीकश्चासौ साहसश्च इति अलीकसाहसः, तम् अलीकसाहसम् । (वि.पू.क.) (४) प्राग्वत् - प्राग् इव इति प्राग्वत् । (तद्धित) ततः कमण्डलुंरिवे, कुर्वन बुडबुडारवम् । बुडति स्म सरित्तीरे, स तापसकुमारकः ॥९१॥ अन्वय :- ततः कमण्डलुः इव बुडबुडारवं कुर्वन् सः तापस कुमारकः सरित्तीरे ब्रुडति स्म । समास :- (१) बुड्बुडारवम् - बुड् बुड् आरवः इति बुडबुडारवः, तं बुडबुडारवम् । (वि. पू. क.) (२) सरित्तीरे - पूर्ववत् । (३) तापसकुमारकः - तापसश्चासौ कुमारकश्च इति तापसकुमारकः । (वि. उत्त. क.) वयं मायाविनाऽनेनं, मोहिताः स्म कियैच्चिरम् । मलिन्यभूदिति मनस्तदा मिथ्यामिपि ॥१२॥
SR No.023181
Book TitleVajraswami charitam
Original Sutra AuthorHemchandracharya
AuthorRamyarenu
PublisherVijaybhadra Charitable Trust
Publication Year2009
Total Pages204
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy