SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ ૧૭૯ भ्राम्यदुन्मत्तचमरीभम्भाभाङ्कारगह्वरः, तं भ्राम्य दुन्मत्तचमरीभम्भाभाङ्कारगह्वरम् । (तृ.त.पु.) (७) नमेरुभूर्जतगरकिम्पाकाकुलमेखलम् - (A) नमेरवश्च भूर्जाश्च तगराश्च किम्पाकाश्च एतेषां समाहारः इति नमेरुभूर्जतगरकिम्पाकम् । (समा.द्व.) (B) नमेरुभूर्जतगरकिम्पाकेन आकुला इति नमेरुभूर्जतगरकिम्पाकाकुला । (तृ.त.पु.) (C) नमेरुभूर्जतगरकिम्पाकाकुला मेखला यस्मिन् सः इति नमेरुभूर्जतगरकिम्पाकाकुलमेखलः, तं नमेरुभूर्जतगरकिम्पाकाकुलमेखलम् । (समा.ब.वी.) (८) हिमाद्रिम्-(A) हिमैः आच्छादितः इति हिमाच्छादितः । (तृ.त.पु.) (B) हिमाच्छादितः अद्रिः इति हिमाद्रिः, तं हिमाद्रिम् । (म.प.लो.क.) ___ (९) व्योमस्थ:-व्योम्नि तिष्ठति इति व्योमस्थः । (उप.त.पु.) से शाश्वतार्हत्प्रतिमाः, सिद्धायतनवर्तिनीः । ववन्दै वन्द्यमानांहिविद्याधरकुमारकैः ॥३६६॥ अन्वय :- विद्याधरकुमारकैः वन्द्यमानांहिः सः सिद्धायतनवर्तिनीः शाश्वतार्हत्प्रतिमाः ववन्दे । समास :- (१) शाश्वतार्हत्प्रतिमाः - (A) अर्हतां प्रतिभाः इति अर्हत्प्रतिमाः । (ष.त.पु.)... -
SR No.023181
Book TitleVajraswami charitam
Original Sutra AuthorHemchandracharya
AuthorRamyarenu
PublisherVijaybhadra Charitable Trust
Publication Year2009
Total Pages204
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy