SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ ૧૬૯ समास :- (१) यतिवद् - यतयः इव यतिवद् । (तद्धित) (२) भावपूजाम् - (A) भावः प्रधानं यस्यां सा इति भावप्रधाना । (समा.ब.वी.) (B) भावप्रधाना पूजा इति भावपूजा, तां भावपूजाम् । (म.प.लो.क.) (३) पुष्पसम्पत्तिवर्जिताः - (A) पुष्पाणि एव सम्पत्तिः इति पुष्पसम्पत्तिः । (अव.पू.क.) (B) पुष्पसम्पत्त्याः वर्जिताः इति पुष्पसम्पत्ति वर्जिताः । (पं.त.पु.) पराभूयं पराभूर्य, बौद्धैर्दुर्बुद्धिभिर्वयम् । जीवन्मृतौ इर्व कृतीः, स्वामिनि त्वर्यि सत्यपि ॥३५०॥ अन्वय :- त्वयि स्वामिनि सति अपि दुर्बुद्धिभिः बौद्धैः पराभूय पराभूय वयं जीवन्मृताः इव कृताः । समास :- (१) दुर्बुद्धिभिः. - दुष्टा बुद्धिः येषां ते इति दुर्बुद्धयः, तैः दुर्बुद्धिभिः । (प्रादि.ब.वी.) (२) जीवन्मृताः - जीवन्तः मृताः इव इति जीवन्मृताः । (वि.उभ.क.) जिनप्रवचनस्याभिभूतस्यास्य प्रभावनाम । विधार्य भगवन्नस्मान्, सञ्जीवयितुमर्हसि ॥३५१॥ अन्वय :- भगवन् ! अभिभूतस्य अस्य जिनप्रवचनस्य प्रभावनां ___विधाय अस्मान् सञ्जीवयितुम् अर्हसि। समास :- (१) जिनप्रवचनस्य - जिनस्य प्रवचनम् इति जिनप्रवचनम्, तस्य जिनप्रवचनस्य । (ष.त.पु.) ७
SR No.023181
Book TitleVajraswami charitam
Original Sutra AuthorHemchandracharya
AuthorRamyarenu
PublisherVijaybhadra Charitable Trust
Publication Year2009
Total Pages204
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy