SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ ૧૬૧ (E) पटच्छायादर्शितम् आम्रच्छायासौख्यं येन सः इति ___ पटच्छायादर्शिताम्रच्छायासौख्यः । (समा.ब.वी.) (८) महीस्पृशाम् - महीं स्पृशन्ति इति महीस्पृशः, तेषां महीस्पृशाम् । (उप.त.पु.) (९) नभःस्थः - नभसि तिष्ठति इति नभःस्थः । (उप.त.पु.) (१०) मार्गचैत्यानि - (A) मार्ग स्थितानि इति मार्ग स्थितानि । (स.त.पु.) (B) मार्गस्थितानि चैत्यानि इति मार्गचैत्यानि । (म.प.लो.क.) (११) पटस्थः - पटे तिष्ठतीति पटस्थः । (उप.त.पु.) (१२) पटस्थेभ्यः - पटे तिष्ठन्ति इति पटस्थाः, तेभ्यः पटस्थेभ्यः । (उप.त.पु.) (१३) धर्मदेशनाम् – पूर्ववत् । (१४) वर्षिः - पूर्ववत् । तस्यां धनकणाढ्यायाम, सुभिक्षमभवत्सदा । प्रायेणं श्रावों लोकों , बुद्धभक्तस्तु पार्थिवः ॥३३५॥ अन्वय :- धनकणाढवायां तस्यां सदा सुभिक्षम् अभवत् श्रावकः लोकः प्रायेण पार्थिवः तु बुद्धभक्तः (आसीत्) । समास :- (१) धनकणाढ्यायाम् - (A) धनानि च कणाश्च इति धनकणाः । (इ.द्व.)
SR No.023181
Book TitleVajraswami charitam
Original Sutra AuthorHemchandracharya
AuthorRamyarenu
PublisherVijaybhadra Charitable Trust
Publication Year2009
Total Pages204
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy