SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ ૧૫૯ (C) करामलकम् इव करामलकवत् । (तद्धित) भक्तिप्र_ः पूज्यमानों, मार्गस्थव्यन्तरामरैः । व्योम्न प्रदीयमानार्थी, भक्तैर्कोतिषिकामरैः ॥३३१॥ विद्याधरैर्वर्ण्यमानः, शक्तिसम्पच्चमत्कृतैः । आलिङ्ग्यमानः सुहृदेवानुकूलेनै वायुनी ॥३३२॥ पटच्छायादर्शिताम्रच्छायासौख्यों महीस्पृशाम् । वन्दमानों नभःस्थोऽपि, मार्गचैत्यान्यनेकशः ॥३३३॥ पटस्थोऽ िपटस्थेभ्य॑स्तन्वानों धर्मदेशनाम् । वर्षिराससौदाथै, पुरी नामें महापुरीमें ॥३३४॥ (चतुर्भिः कलापकम्) अन्वय :- भक्तिप्रद्वैः मार्गस्थव्यन्तरामरैः पूज्यमानः, व्योम्नि भक्तैः ज्योतिषिकामरैः प्रदीयमानार्घः, शक्तिसम्पच्चमत्कृतैः विद्याधरैः वर्ण्यमानः, अनुकूलेन वायुना सुहृदा इव आलिङ्ग्यमानः, महीस्पृशां पटच्छायादर्शिताम्रच्छायासौख्यः, नभःस्थः अपि अनेकशः मार्गचैत्यानि वन्दमानः, पटस्थः अपि पटस्थेभ्यः धर्मदेशनां तन्वानः, वर्षिः अथ महापुरी नाम पुरीम् आससाद । समास :- (१) भक्तिप्रद्वैः - भक्त्या प्रह्वाः इति भक्तिप्रह्वाः, तैः भक्तिप्रद्वैः । (तृ.त.पु.) (२) मार्गस्थव्यन्तरामरैः - (A) व्यन्तरः जातिः येषां ते इति व्यन्तरजातयः । (समा.ब.वी.)
SR No.023181
Book TitleVajraswami charitam
Original Sutra AuthorHemchandracharya
AuthorRamyarenu
PublisherVijaybhadra Charitable Trust
Publication Year2009
Total Pages204
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy